भगवद्गीतायाः व्याख्यानं भगवद्भाषया
अध्यापकः – Dr. पद्मकुमार महोदयः
कक्षा विषये-
-
श्लोकपठनम् (ślokapāṭhanam)
-
पदच्छेदः (padacchedaḥ)
-
पदसंस्कारः (padasaṁskāraḥ)
-
प्रतिपदार्थः (pratipadārthaḥ)
-
आकाङ्क्षापद्धत्या अन्वयः (ākāṅkṣāpaddhatyā anvayaḥ)
-
तात्पर्यम् (tātparyam)
-
सरलसंस्कृतेन पाठः (saralasaṁskṛtena pāṭhaḥ)
अर्हता-
सरलसंस्कृतस्य अवगमनसामर्थ्यम् (saralasaṁskṛtasya avagamanasāmarthyam) पाठमाला- गीतात्प्रवेशः द्वितीयभागः च
-
-
प्रथमखण्डः (Part 2A)
-
द्वितीयखण्डः (Part 2B)
-
कक्षायाः परिचयः (Class Introduction):
कृपया वीडियो पश्यत।