Tuesday, October 7, 2025
My Account
No Result
View All Result
Samskrita Bharati USA
संस्कृतभारती | Samskrita Bharati
  • मुख्यपुट: Home
  • अध्ययनमार्गाः Learn
    • बालाः Children KG-7th
    • तरुणाः/किशोराः SAFL (Children 8th-12th)
    • युवकाः Youth/College Students
    • प्रौढाः Adults
      • अभिमुखवर्गाः In-Person
      • सम्भाषणतः शास्त्रपर्यन्तम् s2s Certificate Course
    • गुणवत्तापरिशीलनम् General Placement
      • दूरस्थशिक्षणम् Distance Learning Program
  • सहभाग: Participate
    • केन्द्राणि Centers
    • शिबिराणि Camps
    • कार्यशालाः Workshops
    • स्पर्धाः Competitions
  • योगदानम् Contribute
    • समाजनिधि-समर्पणम् Samājanidhi
    • सेवनम् Volunteer
    • परियोजनाः/संरक्षकाः Projects/Sponsors
  • लेखनसङ्ग्रहाः Publications
    • सम्भाषणसन्देश: Sandesha
    • छात्रवाणी ChAtravANI
    • SAFL वार्तापत्रिकाः SAFL Newsletters
  • संस्कृतभारती About Us
    • लक्ष्यवचनम् Our Mission & Vision
    • पाठनपद्धति: Teaching method
    • सम्पर्क: Contact Us
    • कार्यकर्तारः For Volunteers
      • नगदं समर्पयतु Submit Cash from Book Sales
      • कक्षाशुल्कं समर्पयतु Submit Class Fees
Samskrita Bharati USA
  • मुख्यपुट: Home
  • अध्ययनमार्गाः Learn
    • बालाः Children KG-7th
    • तरुणाः/किशोराः SAFL (Children 8th-12th)
    • युवकाः Youth/College Students
    • प्रौढाः Adults
      • अभिमुखवर्गाः In-Person
      • सम्भाषणतः शास्त्रपर्यन्तम् s2s Certificate Course
    • गुणवत्तापरिशीलनम् General Placement
      • दूरस्थशिक्षणम् Distance Learning Program
  • सहभाग: Participate
    • केन्द्राणि Centers
    • शिबिराणि Camps
    • कार्यशालाः Workshops
    • स्पर्धाः Competitions
  • योगदानम् Contribute
    • समाजनिधि-समर्पणम् Samājanidhi
    • सेवनम् Volunteer
    • परियोजनाः/संरक्षकाः Projects/Sponsors
  • लेखनसङ्ग्रहाः Publications
    • सम्भाषणसन्देश: Sandesha
    • छात्रवाणी ChAtravANI
    • SAFL वार्तापत्रिकाः SAFL Newsletters
  • संस्कृतभारती About Us
    • लक्ष्यवचनम् Our Mission & Vision
    • पाठनपद्धति: Teaching method
    • सम्पर्क: Contact Us
    • कार्यकर्तारः For Volunteers
      • नगदं समर्पयतु Submit Cash from Book Sales
      • कक्षाशुल्कं समर्पयतु Submit Class Fees
Samskrita Bharati USA
No Result
View All Result

मोहदत्तस्य धनमोहः

सुनिलः चेल्लप्पन् (अनुवादः)


कस्मिंश्चित् ग्रामे मोहदत्तः नाम लुब्धः धनिकः आसीत् । सः स्वीयं धनम् अदानेन अव्ययेन च रक्षति स्म । कदाचित् एकशतं सुवर्णनाणकानि लघुस्यूते स्थापयित्वा कुत्रापि गतवान् आसीत् । मार्गे स्यूतः कथञ्चित् नष्टः जातः । स्यूतस्य अन्वेषणे बहुप्रयत्नं कृतवान् । मोहदत्तः स्यूतं न अलभत ।

सः महाराजस्य सभायां प्रवृत्तं निवेद्य स्यूतान्वेषणे साहाय्यं प्रार्थितवान् । कोऽपि धनस्यूतं अन्विष्य तत् मह्यं ददाति चेत् तस्मै दश सुवर्णनाणकानि पारितोषिकरूपेण दास्यामि इत्यपि मोहदत्तेन सूचितम् ।

ततः  समीपस्थः कश्चन  कृषकः एतं स्यूतं प्राप्तवान् । सः धनिकगृहम् आगत्य धनस्यूतं समर्पितवान् । सन्तुष्टः मोहदत्तः स्यूते विद्यमानानि नाणकानि गणयित्वा कृतज्ञताम् उक्तवान् । पारितोषिकं प्रतीक्षमाणः कृषकः तं विषयं मोहदत्तेन स्मारयति स्म । कृषकस्य आश्चर्यं जनयन् मोहदत्तेन एवं सूचितम् स्यूते दशाधिकैकशतं सुवर्णनाणकानि आसन् । ततः भवान् दश सुवर्णनाणकानि स्वीकृतवान् । तदेव पर्याप्तम् इति।

अपमानितः कृषकः महाराजस्य पुरतः प्रश्नम् उपस्थापितवान् । राजसभायां धनिकस्य अपि वचनानि श्रुत्वा कृषकस्य वाक्येषु एव सत्यम् इति महाराजः अवगतवान् । महारजः धनिकम् अपृच्छत् ।

महाराजः – भवतः स्यूते कति सुवर्णनाणकानि आसन् ।

मोहदत्तः – दशाधिकैकशतम् ।

कृषकेण आनीते स्यूते कति आसन् ।  एकशतम् ।  सः स्यूतः भवतः न । तानि शतम् अपि नाणकानि प्रत्यर्पयतु भवान् । स्वस्य स्यूतस्य पुनः अन्वेषणं करोतु ।

मम दुराशायाः फलरूपेण प्राप्तम् अपि धनं नष्टम् इति मोहदत्तः व्यलपत् ।


Originally published in 24021 Jan छात्रवाणी ।

Tags: chAtravANIkathA
No Result
View All Result

Blogs

  • Chatravani
  • What’s New?

ग्रन्थापण: |  Bookstore

pAtratA book cover and other book covers in the background

Connect with us

Samskrita Bharati continues to advance its core mission of promoting Samskritam learning and teaching in North America. We have come this far with your unstinted support, financial contributions and your steadfast faith in Samskrita Bharati’s mission.

Top Links

  • Home
  • Classes
  • Locations
  • Camps
  • Workshops
  • Sandesha Magazine
  • Chatravani Magazine
  • Blogs (TBD)

More Links

  • Donate (samAjanidhi)
  • For kAryakartA

Legal & Support

  • Privacy Policy
  • Terms & Conditions
  • Sitemap (TBD)

Let's Connect

Samskrita Bharati is a 501(c)(3) non-profit organization in the USA. Your contribution is tax-deductible as allowed by law. Our tax ID/EIN is 77-0545072

  • Contact Us
  • Mission & Vision
  • Worldwide Sites
Facebook Instagram X-twitter Youtube

Copyright © 2025 Samskrita Bharati USA | All Rights Reserved

No Result
View All Result
  • मुख्यपुट: Home
  • अध्ययनमार्गाः Learn
    • बालाः Children KG-7th
    • तरुणाः/किशोराः SAFL (Children 8th-12th)
    • युवकाः Youth/College Students
    • प्रौढाः Adults
      • अभिमुखवर्गाः In-Person
      • सम्भाषणतः शास्त्रपर्यन्तम् s2s Certificate Course
    • गुणवत्तापरिशीलनम् General Placement
      • दूरस्थशिक्षणम् Distance Learning Program
  • सहभाग: Participate
    • केन्द्राणि Centers
    • शिबिराणि Camps
    • कार्यशालाः Workshops
    • स्पर्धाः Competitions
  • योगदानम् Contribute
    • समाजनिधि-समर्पणम् Samājanidhi
    • सेवनम् Volunteer
    • परियोजनाः/संरक्षकाः Projects/Sponsors
  • लेखनसङ्ग्रहाः Publications
    • सम्भाषणसन्देश: Sandesha
    • छात्रवाणी ChAtravANI
    • SAFL वार्तापत्रिकाः SAFL Newsletters
  • संस्कृतभारती About Us
    • लक्ष्यवचनम् Our Mission & Vision
    • पाठनपद्धति: Teaching method
    • सम्पर्क: Contact Us
    • कार्यकर्तारः For Volunteers
      • नगदं समर्पयतु Submit Cash from Book Sales
      • कक्षाशुल्कं समर्पयतु Submit Class Fees

Copyright © 2025 Samskrita Bharati USA | All Rights Reserved