मोहदत्तस्य धनमोहः
सुनिलः चेल्लप्पन् (अनुवादः) कस्मिंश्चित् ग्रामे मोहदत्तः नाम लुब्धः धनिकः आसीत् । सः स्वीयं धनम् अदानेन अव्ययेन च रक्षति स्म ।...
सुनिलः चेल्लप्पन् (अनुवादः) कस्मिंश्चित् ग्रामे मोहदत्तः नाम लुब्धः धनिकः आसीत् । सः स्वीयं धनम् अदानेन अव्ययेन च रक्षति स्म ।...
वसुधानन्तौ A. (१३ वर्षीयौ / अष्टमः वर्गः) अस्माकं सनातनसंस्कृत्यां बहून् उत्सवान् वयम् आचरामः। कांश्चित् उत्सवान् प्रत्येकं वर्षे आचरामः परन्तु महाकुम्भमेला...
At Samskrita Bharati, people often ask: Can completing just a beginner-level Samskritam class (at a family camp or a Sambhāṣaṇa-Śibiram)...
Get ready for an immersive experience that's perfect for everyone in your family, from the youngest learners to college students...
Samskrita Bharati continues to advance its core mission of promoting Samskritam learning and teaching in North America. We have come this far with your unstinted support, financial contributions and your steadfast faith in Samskrita Bharati’s mission.
Samskrita Bharati is a 501(c)(3) non-profit organization in the USA. Your contribution is tax-deductible as allowed by law. Our tax ID/EIN is 77-0545072
Copyright © 2025 Samskrita Bharati USA | All Rights Reserved