DLP Logo

Distance Learning Program (DLP) - दूरस्थशिक्षणम्

DLP Logo

DLP Advanced Classes and Lectures

Namaste!

We are happy to announce classes and lectures in various shastras that experts will teach through the medium of Samskritam.  These may or may not be part of other formal programs that we may offer. For any questions, please get in touch with This email address is being protected from spambots. You need JavaScript enabled to view it. 

Upcoming or Active Classes/Lectures   

 

सन्धिवर्गः

Sandhi Vargah

अयि भोः व्याकरणपिपठिषवः !

नानाविधशास्त्राध्ययनमाध्यमेन संस्कृतवाङ्मयाब्धेः ज्ञानमौक्तिकावाप्तये प्रयतमानानां तत्रभवतां समेषां संस्कृतप्रेमिणां व्याकरणशास्त्रे नितरां रुचिम् अभिलक्ष्य विविधेषु व्याकरणविषयेषु प्रथमसोपानभूतं सन्धिवर्गम् आयोजयितुं  समुत्सुकास्ति भवदीयेयं संस्कृतभारती|

वर्गेऽस्मिन्  अत्यन्तोपयोगिनां सन्धीनां पाठनं विधास्यते तथा च तदन्तर्गतत्वेन आवश्यकानां पाणिनीयसूत्राणाम् अपि चर्चा विधास्यते, येन ज्ञानं सुदृढं स्यात्| अत एतादृशे अत्यन्तोपकारिणि सन्धिवर्गे भागम् ऊढ्वा लाभान्विताः भवेयुस्तत्रभवन्त  इति निवेदयन्तो वयम् आत्मनो धन्यतां मन्यामहे|    

वर्गसञ्चालिका - Dr. लक्ष्मीः शर्मा 

भवती देहल्यां श्रीलालबहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठाद्   व्याकरणविषये “विद्यावारिधि-उपाधिम्” प्राप्य कतिपयवर्षाणि  तत्रैव पाठितवती| अधुना च अत्र अमेरिकादेशे मिशिगनराज्ये निवसति|

 

वर्गस्य  अवधिः -  द्वादशवर्गात्मकः २१ जनवरीतः २६ फरवरी २०२५ पर्यन्तम्।  (Jan 21 - Feb 26)

वर्गसमयः मङ्गल-बुधवासरयोः सायं  9:00 तः 10:00 पर्यन्तम् (पूर्वतटीयसमयानुसारम् )

Tuesdays & Wednesdays 9:00 pm - 10:00 pm ET

 Medium of instruction is Samskritam

शुल्कम् (fee): $30.00

अर्हता संस्कृतसम्भाषणावगमनम्, संस्कृतव्याकरणेन सामान्यपरिचयश्च।

Click here to register 

Go to top